A 445-12 Cūlikāsthāpanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 445/12
Title: Cūlikāsthāpanavidhi
Dimensions: 29 x 15 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/561
Remarks:


Reel No. A 445-12 Inventory No. 15524

Title Cūlikāsthāpanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State Complete

Size 29.0 x 15.0 cm

Folios 11

Lines per Folio 11

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/561

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ atha kaumārīarccanaṃ || ||

yajamāna puṣpabhājanaṃ || adyādi || vākya ||

śrīsaṃva(2)ttāmaṇḍalānte kramapadanihitā nandaśakti subhīmā

sṛṣṭanyāye catuskaṃ akula(3)kulagataṃ pañcakaṃ cānya ṣaṭkaṃ |

catvāraḥ pañcakonye punarapi caturaṃ tatvato ma(4)ṇḍaledaṃ

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśa || || (fol. 1v1–4)

End

sā sāmbha(6)vi sphurati kāyamamā vyavasthā

yasyāḥ gurocaraṇapaṃkajam ekadevaḥ || 7 ||

nandantu (7) sārdhakāḥ sirddhāḥ nandantu kulayoginaḥ

nandatu sādhakācāryyāḥ ye cānya kūladīkṣi(8)tāḥ || 8 ||

dehinaḥ sukhinaḥ santu sukhāni santu dehite ||

prasīdantu sadātāraṃ caraṇaṃ (9) jīvadhāraṇaṃ ||

vākya || || kāryyam uccaryya || ||

oṃ namaḥ śrīnāthāya ||

oṃ namaḥ śrīsiddhinā(10)thāya ||

oṃ namaḥ śrīkujeśanāthāya namo namaḥ || ||

thvate dhunaṅāva mukha prakṣāla yāya (11) || ||

thvanaṃli karaṃka choya || || (fol. 11v5–11)

Colophon

iti cūlikāsthāpanayā vidhi samāpta || e || (fol. 11v11)

Microfilm Details

Reel No. A 445/12

Date of Filming 17-11-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 12-06-2008

Bibliography