A 445-12 Cūlikāsthāpanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 445/12
Title: Cūlikāsthāpanavidhi
Dimensions: 29 x 15 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/561
Remarks:
Reel No. A 445-12 Inventory No. 15524
Title Cūlikāsthāpanavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper
State Complete
Size 29.0 x 15.0 cm
Folios 11
Lines per Folio 11
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/561
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ atha kaumārīarccanaṃ || ||
yajamāna puṣpabhājanaṃ || adyādi || vākya ||
śrīsaṃva(2)ttāmaṇḍalānte kramapadanihitā nandaśakti subhīmā
sṛṣṭanyāye catuskaṃ akula(3)kulagataṃ pañcakaṃ cānya ṣaṭkaṃ |
catvāraḥ pañcakonye punarapi caturaṃ tatvato ma(4)ṇḍaledaṃ
saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśa || || (fol. 1v1–4)
End
sā sāmbha(6)vi sphurati kāyamamā vyavasthā
yasyāḥ gurocaraṇapaṃkajam ekadevaḥ || 7 ||
nandantu (7) sārdhakāḥ sirddhāḥ nandantu kulayoginaḥ
nandatu sādhakācāryyāḥ ye cānya kūladīkṣi(8)tāḥ || 8 ||
dehinaḥ sukhinaḥ santu sukhāni santu dehite ||
prasīdantu sadātāraṃ caraṇaṃ (9) jīvadhāraṇaṃ ||
vākya || || kāryyam uccaryya || ||
oṃ namaḥ śrīnāthāya ||
oṃ namaḥ śrīsiddhinā(10)thāya ||
oṃ namaḥ śrīkujeśanāthāya namo namaḥ || ||
thvate dhunaṅāva mukha prakṣāla yāya (11) || ||
thvanaṃli karaṃka choya || || (fol. 11v5–11)
Colophon
iti cūlikāsthāpanayā vidhi samāpta || e || (fol. 11v11)
Microfilm Details
Reel No. A 445/12
Date of Filming 17-11-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by JM/KT
Date 12-06-2008
Bibliography